Śrīkoṣa
Chapter 36

Verse 36.76

श्रीसूक्तं भूमिसूक्तं च पठेयुर्वेदपाठकाः।
सप्त वा पञ्च वा कुम्भानेकं वा शुद्धयेत् ततः।। 35.76 ।।