Śrīkoṣa
Chapter 36

Verse 36.81

ततः श्रीपुष्टिसहितं कर्मार्चां स्नापयेद्रमे।
तथैव यानमारोप्य बलिदानपुरःसरम्।। 35.81 ।।