Śrīkoṣa
Chapter 36

Verse 36.82

प्रदक्षिणं च वीथीषु वाद्यघोषादिभिः सह।
कारयित्वा देवदेवं मण्डपं पुनरानयैत्।। 35.82 ।।