Śrīkoṣa
Chapter 36

Verse 36.86

देशिकेन्द्रो यथाशास्त्रं कृत्वा रथवरोत्सवम्।
कुर्यात् ते तत्प्रकारं तु वदामि कमलेक्षणे।। 35.86 ।।