Śrīkoṣa
Chapter 6

Verse 6.28

चतस्रः प्रथमा स्थाप्या देवानामालये शुभे।
आवासे पञ्च मर्त्यानां कल्पयेत् प्रथमेष्टकाः।। 6.28 ।।