Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.88
Previous
Next
Original
मुक्तादामवितानाद्यैः सौवर्णैर्मञ्जरीगणैः।
तप्तहाटकतन्तूत्थैश्चेलैश्चित्रविचित्रितैः।। 35.88 ।।
Previous Verse
Next Verse