Śrīkoṣa
Chapter 36

Verse 36.91

अभ्यर्च्य विहगाधीशं रथरूपिणमब्जजे।
रथद्वारार्चनं कृत्वा तद्देवानां बलिं क्षिपेत्।। 35.91 ।।