Śrīkoṣa
Chapter 36

Verse 36.95

रम्भास्तम्भैरलंकृत्य सुधाचूर्णैश्च शोभयेत्।
पुण्याहसलिलैः प्रोक्ष्य यागशालां रथं तथा।। 35.95 ।।