Śrīkoṣa
Chapter 36

Verse 36.99

कुम्भेष्वपि च सर्वेषु योगपीठं प्रकल्पयेत्।
रथे ह्यावाहितान् देवान् मध्यकुम्भेषु पूजयेत्।। 35.99 ।।