Śrīkoṣa
Chapter 36

Verse 36.100

इन्द्रादीनुपकुम्भेषु समाराध्य ततो गुरुः।
वह्नौ पीठं पुरा कृत्वा रथदेवांस्तु तत्र वै।। 35.100 ।।