Śrīkoṣa
Chapter 36

Verse 36.103

समिदद्भिर्जुहुयात्पूर्वं गोघृतेन ततः परम्।
हुत्वा पूर्णाहुतिं कुम्भे नृसूक्तेन न्यसेद् गुरुः।। 35.103 ।।