Śrīkoṣa
Chapter 36

Verse 36.104

निषद्भिः पञ्चभिश्चैव शान्तिहोमं समाचरेत्।
कुमुदादिबलिं दद्यात् ब्राह्मणान् भोजयेत् ततः।। 35.104 ।।