Śrīkoṣa
Chapter 36

Verse 36.105

एवं कालत्रये वापि कालयोर्वा यजेद्रमे।
शुभे मुहूर्ते त्वाचार्यो महाकुम्भजलेन वै।। 35.105 ।।