Śrīkoṣa
Chapter 36

Verse 36.112

आधारपीठकोणेषु सत्यादीनर्चयेद् गुरुः।
आधारे पन्नगाधीशं तथाधारे तु कूर्मकम्।। 35.112 ।।