Śrīkoṣa
Chapter 6

Verse 6.31

शिलानामधिवासार्थं वेदिं तु परिकल्पयेत्।
धान्यादिपीठिकां तस्य यथावत्परिकल्प्य च।। 6.31 ।।