Śrīkoṣa
Chapter 36

Verse 36.118

यात्रोपकरणैः सार्धं चामरैर्वीजितं रमे।
मन्दं मन्दं वहेयुस्ते भक्ता यानं हरिस्थितम्।। 35.118 ।।