Śrīkoṣa
Chapter 36

Verse 36.122

प्राप्ते रथे यथास्थानं नीराजनमतश्चरेत्।
गर्भगेहं प्रविश्याथ देशिकः साधकैः सह।।। 35.122 ।।