Śrīkoṣa
Chapter 6

Verse 6.32

स्नपनार्थं स्थापितेषु कुम्भेषु च यथाक्रमम्।
सर्पिर्मध्यमकुम्भे स्यात् प्राच्यां क्षीरं ततो दधि।। 6.32 ।।