Śrīkoṣa
Chapter 36

Verse 36.129

द्रव्याणि स्नानयोग्यानि तीर्थं च प्रोक्षयेत् पुरा।
तीर्थे तु विरजां ध्यात्वा यजेदर्घ्यादिना क्रमात्।। 35.129 ।।