Śrīkoṣa
Chapter 36

Verse 36.132

जलमध्यं संप्रविश्य नाभिदघ्नजले स्थितः।
निमज्जेत् तीर्थबिम्बेन त्रिवारं मूर्तिपैः सह।। 35.132 ।।