Śrīkoṣa
Chapter 36

Verse 36.133

देवेन सह तत्काले निमज्जन्ति च ये जनाः।
विमुक्तकल्मषाः सर्वे प्राप्नुयुः परमां गतिम्।। 35.133 ।।