Śrīkoṣa
Chapter 36

Verse 36.135

कर्मबिम्बेन वै सार्धं तीर्थबिम्बं च देशिकः।
प्रादक्षिण्येन धामान्तः प्रावेश्य तदनन्तरम्।। 35.135 ।।