Śrīkoṣa
Chapter 36

Verse 36.136

प्रदर्श्य घटदीपं च कर्मार्चां मण्डपं नयेत्।
मूलबेरसमीपं च तीर्थबेरं नयेत् ततः।। 35.136 ।।