Śrīkoṣa
Chapter 36

Verse 36.138

मया कृतं बालिशेन तत्क्षमस्व जगद्‌गुरो।
विज्ञाप्यैवं तीर्थबिम्बात् कौतुकं विसृजेत् रमे।। 35.138 ।।