Śrīkoṣa
Chapter 37

Verse 37.2

अग्न्यगारं प्रविश्याथ द्वारतोरणपूर्वकम्।
अङ्कुराणां च पूजां च चतुःस्थानार्चनं तथा।। 37.2 ।।