Śrīkoṣa
Chapter 37

Verse 37.7

घृतदीपैश्च बहुशः कल्पयेन्मण्डपं पुरा।
तस्मिन्नीत्वा देवदेवं स्थापयेत् सिंहविष्टरे।। 37.7 ।।