Śrīkoṣa
Chapter 6

Verse 6.34

वायव्ये गन्धवारि स्यात् सौम्ये लोहजलं भवेत्।
ईशाने मधुपूर्णं वै घटेष्वित्थं प्रकल्पयेत्।। 6.34 ।।