Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.10
Previous
Next
Original
यद्वा तत्कालजैः पुष्पैः सात्त्विकैः सुमनोहरैः।
तुलसीपल्लवैः श्यामैः कृष्णैश्चक्राब्जमण्डलम्।। 37.10 ।।
Previous Verse
Next Verse