Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.11
Previous
Next
Original
कल्पयित्वोक्तमार्गेण मण्डलस्य बहिर्गुरुम्।
ईशानकोणे हेमादिनिर्मितं घटमुत्तमम्।। 37.11 ।।
Previous Verse
Next Verse