Śrīkoṣa
Chapter 37

Verse 37.14

द्वारपूजादिकान् सर्वान् विधिवत् कारयेद् गुरुः।
सोमकुम्भं च तद्धोमं वर्जयेदत्र कर्मणि।। 37.14 ।।