Śrīkoṣa
Chapter 37

Verse 37.17

श्रियं प्रसूनेशष्वावाह्य तेषु पुष्पाणि वापयेत्।
द्वादशस्वब्जपत्रेषु कर्णिकायां तथैव च।। 37.17 ।।