Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.19
Previous
Next
Original
सुदर्शनं समाराध्य करके तु चतुर्भुजम्।
द्वान् संपूजयेद् विद्वान् मण्जलावरणस्थितान्।। 37.19 ।।
Previous Verse
Next Verse