Śrīkoṣa
Chapter 37

Verse 37.22

दलमध्येषु कूर्चेषु केशवादीन् विचिन्तयेत्।
दलाग्रेष्वर्चयेन्मन्त्री प्रणवं स्फटिकप्रभम्।। 37.22 ।।