Śrīkoṣa
Chapter 37

Verse 37.23

देवमभ्यर्च्य तदनु ध्यायेद् वह्नौ तु मण्डलम्।
मण्डलस्थान् यजेद् देवान् सर्वानाज्येन पूर्ववत्।। 37.23 ।।