Śrīkoṣa
Chapter 37

Verse 37.28

मया कृतं पुष्पयागं गृहाण परमेश्वर।
इति विज्ञाप्य देवेशमारभेद् द्वादशार्चनम्।। 37.28 ।।