Śrīkoṣa
Chapter 37

Verse 37.29

प्राक्‌पत्रमूलाद्वर्णं च केशवं प्रणवं तथा।
प्रसूनापात्रे चावाह्य बिम्बनाभौ गुरूत्तमः।। 37.29 ।।