Śrīkoṣa
Chapter 37

Verse 37.31

माल्यं धूपं दीपिकां च फलं नीराजनं ततः।
एलाकर्पूरसंमिश्रताम्बूलं च निवेदयेत्।। 37.31 ।।