Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.33
Previous
Next
Original
पालिकासु स्थितान् देवांश्चक्राब्जे तु विचिन्तयेत्।
चक्राब्जाद् वासुदेवं च कुम्भे संप्रार्थयेद्धरिम्।। 37.33 ।।
Previous Verse
Next Verse