Śrīkoṣa
Chapter 37

Verse 37.33

पालिकासु स्थितान् देवांश्चक्राब्जे तु विचिन्तयेत्।
चक्राब्जाद् वासुदेवं च कुम्भे संप्रार्थयेद्धरिम्।। 37.33 ।।