Śrīkoṣa
Chapter 37

Verse 37.34

कुम्भस्थं देवबिम्बे तु प्रार्थयेत् कमलेक्षणे।
ततो मण्डलपुष्पाणि समादाय गुरुः स्वयम्।। 37.34 ।।