Śrīkoṣa
Chapter 6

Verse 6.37

रक्षार्थं स्थापिते कुम्भे चक्रराजं च पूजयेत्।
स्थापिताश्चेष्टकाः पीठे स्नापयेत् कलशैः क्रमात्।। 6.37 ।।