Śrīkoṣa
Chapter 37

Verse 37.54

त्वत्प्राणजं मृगारूढं गन्धवत्यधिनायकम्।
वायुं सदागतीनाथं ध्वजहस्तं महाबलम्।। 37.54 ।।