Śrīkoṣa
Chapter 37

Verse 37.59

शूद्राश्च वैष्णवाः सर्वे देवसेवार्थमागताः।
तेषांस्वदेशगमनमनुजानीहि माधव।। 37.59 ।।