Śrīkoṣa
Chapter 37

Verse 37.66

मङ्गलाङ्कुरपूजां त्वं गृहाण कमलापते।
इति विज्ञाप्य तदनु श्रीसूक्तेनार्चयेद् विभुम्।। 37.66 ।।