Śrīkoṣa
Chapter 37

Verse 37.70

बलिबिम्बं तु शिबिकां यानमारोप्य साधकः।
चण्डादिसुप्रतिष्ठान्तं बलिं दत्वा यथाविधि।। 37.70 ।।