Śrīkoṣa
Chapter 37

Verse 37.71

कुमुदादीन् समुद्वास्य महापीठे नियोजयेत्।
ब्रह्मादीशानपर्यन्तं प्रक्षिपेत् सोदकं बलिम्।। 37.71 ।।