Śrīkoṣa
Chapter 37

Verse 37.87

भगवन् वासुदेवस्त्वं त्वद्वक्षःस्थलवासिनी।
कमला च युवां सर्वलोकानामादिकारणौ।। 37.87 ।।