Śrīkoṣa
Chapter 6

Verse 6.42

घृतसामेति साम्ना वै घृतेन स्नापयेच्छिलाः।
परिगृह्येष्टकाः सर्वा अलंकृत्य यथाविधि।। 6.42 ।।