Śrīkoṣa
Chapter 37

Verse 37.89

त्वमग्निः श्रीः स्वधा स्वाहा त्वं यमो हरिणी तु मा।
नैर्ऋतिस्त्वं दीर्घिका श्रीः पाशी त्वं शीतला रमा।। 37.89 ।।