Śrīkoṣa
Chapter 37

Verse 37.91

इत्थं युवां लोकरक्षादीक्षितौ पितरौ हरे।
एवं सोकिहतार्थाय तत्तत्काले भविष्यतः।। 37.91 ।।