Śrīkoṣa
Chapter 37

Verse 37.94

अपचारं मया यद्यदुत्सवे भक्तवत्सल।
शरणागतभक्तस्य गृहाण श्रीसमन्वित।। 37.94 ।।